भेलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेलकः, पुं, क्ली, (भेल + स्वार्थे कन् ।) नद्यादि तरणसाधन्वस्तु । भेला इति भाषा । तत्- पर्य्यायः । प्लवः २ कोलः ३ उडूपम् ४ उडुपम् ५ तरणः ६ तारणः ७ तारकः ८ । इति शब्दरत्नावली ॥ तरीषः ९ । इति जटा- धरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेलक¦ mn. (-कः-कं) A raft, a float, E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेलकः [bhēlakḥ] कम् [kam], कम् A boat, raft.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेलक mn. 152922

"https://sa.wiktionary.org/w/index.php?title=भेलक&oldid=503282" इत्यस्माद् प्रतिप्राप्तम्