भैक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैक्षम्, क्ली, (भिक्षाणां समूह इति । भिक्षा + भिक्षादिभ्योऽण् ।” ४ । २ । ७८ । इत्यण् ।) भिक्षासमूहः । इत्यमरः । २ । ७ । ४७ ॥ अपि च । “भिक्षाशनमनुद्योगात् प्राक्केनाप्पनिमन्त्रितम् । अयाचितन्तु तद्भैक्षं भोक्तव्यं मनुरब्रवीत् ॥” इति प्रायश्चित्ततत्त्वधृतोशनसो वचनम् ॥ (भिक्षैव स्वार्थे अण् । भिक्षा ॥ भिक्षाभवे भिक्षालब्धे वा त्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैक्ष नपुं।

भिक्षाद्रव्यम्

समानार्थक:भैक्ष

2।7।46।2।4

अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी। अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्.।

सम्बन्धि1 : संन्यासी

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैक्ष¦ न॰ भिक्षैव तत्समूहो वा अण्।

१ भिक्षायां

२ भिक्षासमूहेच। भिक्षायां भवः तत्प्रतिपाद्यग्रन्थव्याख्या वा ऋगयना॰अण्।

३ भिक्षाभवे त्रि॰ स्त्रियां ङीप्।

४ तत्प्रतिपादक-ग्रन्थव्याख्याने च।
“भिक्षाशनमनुद्यागात् प्राक् केनाप्यनिमन्त्रितम्। अयाचितं तु तद्भैक्षं भोक्तव्यं मनुरब्रवीत्” उशनाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैक्ष¦ n. (-क्षं)
1. Alms, what is collected by begging.
2. Begging, men- dicancy. f. (-क्षी) Subsisting on alms. E. भिक्षा alms, given and re- ceived, aff. अण्; alse भैक्ष्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैक्ष [bhaikṣa], a. (-क्षी f.) [भिक्षैव तत्समूहो बा अण्] Living on alms.

क्षम् Begging, mendicancy; भवत्पूर्वं चरेद् भैक्ष- मुपनीतो द्विजोत्तमः Ms.2.49; एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे Ms.6.55; Y.3.42.

Anything got by begging, alms, charity; भेक्षेण वर्तयेन्नित्यम् Ms.2.188;4.5; गोरक्षणे संनियुक्तो गुरुणा भैक्षभोजनः Bm.1.32. -Comp. -अन्नम् alms, food obtained by begging. -आशिन् a. eating food obtained by begging. (-m.) a beggar, mendicant; Ms.11.72. -आहारः a beggar; भैक्षाहारो विशुद्ध्यति Ms. 11.257. -कालः the time for begging. -चरणम्, -चर्यम्, -चर्या going about begging, begging, collecting alms.-जीविका, -वृत्तिः f. mendicancy. -भुज् m. a beggar, mendicant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैक्ष mf( ई)n. (fr. भिक्षा)living on alms , subsisting by charity MBh.

भैक्ष n. asking alms , begging , mendicancy( क्षायwith गम्, to beg for alms , क्षम्[ ifc. ] with चर्, to go about begging for ; क्षम्with आ-हृ, or सम्-आ-हृ, to collect alms or food ; क्षेणwith Caus. of वृत्, to subsist on alms) Mn. MBh. etc.

भैक्ष n. anything obtained by begging , begged food , charity , alms Gr2S. Mn. MBh. etc.

भैक्ष n. a multitude of alms L.

"https://sa.wiktionary.org/w/index.php?title=भैक्ष&oldid=307983" इत्यस्माद् प्रतिप्राप्तम्