भोलानाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोलानाथः, पुं, शिवः । यथा, -- “ब्रह्मणो वचनं श्रुत्वा भोलानाथः कृपानिधिः । संहृत्य तां महाज्वालां सगणोऽन्तरगान्मुने ! ॥” इति श्रीशिवपुराणोत्तरखण्डे तुण्डिवामदेवसंवादे वाराणसीमाहात्म्ये पञ्चक्रोशीयात्रायां महा- कालगणोत्पत्तिर्नाम २५ अध्यायः ॥ * ॥ पुस्तकान्तरे भोलानाथ इत्यत्र महादेव इति पाठः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोलानाथः [bhōlānāthḥ], N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोलानाथ/ भोला-नाथ m. N. of शिवS3ivaP.

भोलानाथ/ भोला-नाथ m. of an author Cat.

"https://sa.wiktionary.org/w/index.php?title=भोलानाथ&oldid=309399" इत्यस्माद् प्रतिप्राप्तम्