भोस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोः, [स्] व्य, (भातीति । भा + बाहुलकाद् डोसिः ।) सम्बोधनम् । तत्पर्य्यायः । प्याट् २ पाट् ३ अङ्ग ४ हे ५ है ६ । इत्यमरः । ३ । ४ । ७ ॥ हंहो ७ हुम् ८ हो ९ अरे १० अये ११ अयि १२ । इति भरतः ॥ (यथा, मार्कण्डेये । ३ । ५२ । “भो भो विप्रेन्द्र ! बुध्यस्व बुद्ध्या बोध्यं बुधा- त्मक ! ।”) प्रश्वः । विषादः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोस् अव्य।

सम्बोधनार्थकः

समानार्थक:प्याट्,पाट्,अङ्ग,हे,है,भोस्

3।4।7।1।6

स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोस्¦ अव्य॰ भा--डोसि।

१ सम्बोधने अमरः

२ प्रश्नविधाने शब्दर॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोस्¦ Ind.
1. A particle of calling or addressing.
2. A particle of sor- row.
3. An interrogative particle. E. भा to shine, aff ङोस् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोस् [bhōs], ind. A vocative particle used in addressing persons, and translateable by 'o', 'sir', 'oh', 'halloo', 'ah'; (it drops its final visarga before vowels and soft consonants); कः को$त्र भोः Ś.2; अयि भो महर्षिपुत्र Ś.7; it is sometimes repeated; भो भोः शंकरगृहाधि- वासिनो जानपदाः Māl.3; भो भोः पण्डिताः श्रूयताम् H. भोस् is said to have, in addition, the senses of 'sorrow' and 'interrogation'. -Comp. -कारः rules of address.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोस् (fr. भवस्voc. of भवत्See. ; before vowels and soft consonants भो; before hard consonants भोस्and भोः; the latter form also in pause See. Pa1n2. 8-3 , 17 etc. ; but there is occasional confusion of these forms , esp. in later literature ; often also भोभोः.) , an interjection or voc. particle commonly used in addressing another person or several persons = O! Ho! Hallo l , in soliloquies = alas! S3Br. etc. etc. (according to L. a particle of sorrow and of interrogation).

"https://sa.wiktionary.org/w/index.php?title=भोस्&oldid=503294" इत्यस्माद् प्रतिप्राप्तम्