भौत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौतः, पुं, (भूतानि प्राणिनोऽधिकृत्य प्रवृत्तः । भूत + अण् ।) भूतयज्ञः । बलिकर्म्म । यथा, -- “होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूज- नम् ॥” इत्याह्निकतत्त्वम् ॥ देबलः । इति शब्दमाला ॥ (भिक्षादिभ्योऽण् । भूतसङ्घः । तस्येदमित्यण् ।) भूतसम्बन्धिनि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौत¦ पु॰ भूतानि प्राणिनोऽधिकृत्य प्रवृत्तः तानि देवता वा अस्यअण्।

१ देवले ब्रोह्मणे शब्दमा॰। बलिकर्मरूपे गृहस्थ-कर्त्तव्ये पञ्चयज्ञान्तर्गते

२ महायज्ञभेदे।
“होमो दैवोवलिर्भौतो नृयज्ञोऽतिथिपूजनम्” मनुः।

२ रात्रौ स्त्रीङीप् हेमच॰। भूतप्रियत्वात्तस्यास्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौत¦ mfn. (-तः-ती-तं)
1. Demoniacal, relating to spirits or goblins.
2. Elemental.
3. Relating to existing beings. m. (-तः)
1. An attendant upon idols.
2. A worshipper of spirits and goblins. f. (-ती) Night. E. भूत a goblin, &c. aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौत [bhauta], a. (-ती f.) [भूतानि प्राणिनो$धिकृत्य प्रवृत्तः, तानि देवता वा अस्य अण्]

Relating to living beings.

Elemental, material.

Demoniacal.

Mad, crazy.

तः A worshipper of demons and spirits.

An attendant upon an idol (देवल).

One of the five daily Yajñas to be performed by a householder (also called भूतयज्ञ, q. v.); होमो दैवो बलिर्भौतो नृयज्ञो$तिथिपूजनम् Ms.3.7. -तम् A collection of evil spirits. -ती Night. -Comp. -तुल्य, -प्रिय a. imbecile, deranged, like an idiot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौत mf( ई)n. (fr. भूत)relating to living beings , meant for them (as a sacrifice) Mn. iii , 70

भौत mf( ई)n. (also त-क)relating to or possessed by evil spirits or demons , crazy , mad , an idiot Katha1s.

भौत mf( ई)n. formed of the element , material Ma1rkP.

भौत m. = देवलकL.

भौत n. a multitude of भूतs L.

"https://sa.wiktionary.org/w/index.php?title=भौत&oldid=503295" इत्यस्माद् प्रतिप्राप्तम्