भौम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौमः, पुं, (भूमेरपत्यं । भूमि + शिवादित्वादण् ।) मङ्गलग्रहः । (यथा, वृहत्संहितायाम् । ५ । ६० । “पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्ञां च । भौमः समरविमर्द्दं शिखिकोपं तस्करभयञ्च ॥”) नरकराजः । (यथा, हरिवंशे । १२० । १४ । “तासां पुरवरं भौमोऽकारयन्मणि- पर्व्वतम् ॥”) तस्येदमित्यण् । भूमिभवे, त्रि । इति मेदिनी । मे, २२ ॥ (यथा, महाभारते । १ । १३६ । २० । “भौमेन प्राविशद्भूमिं पार्व्वतेनाभवद्गिरिः । अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥”) अम्बरः । इति धरणिः ॥ रक्तपुनर्नवा । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौम पुं।

मङ्गलः

समानार्थक:अङ्गारक,कुज,भौम,लोहिताङ्ग,महीसुत

1।3।25।2।3

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौम¦ पु॰ भूमेरपत्यं तस्या इदं वा अण्।

१ नरकासुरे
“त्वयिभौमं गते जेतुम्” माघः।

२ मङ्गलग्रहे च।

३ भूमिभवे त्रि॰मेदि। भौमजलगुणादिकम् अम्बुशब्दे

३३

० पृ॰ दृश्यम्।

४ भूमिव्यापके अम्बरे धरणिः।

५ रक्तपुनर्नवायां राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौम¦ mfn. (-मः-मी-मं) Earthly, terrestrial, produced in or relating to the earth. m. (-मः)
1. The planet MARS.
2. Hell.
3. Ambergris.
4. Water.
5. Life. f. (-मी) A name of S4ITA
4. E. भूमि the earth, and अण् aff.

भौम (व) न¦ m. (-नः) An epithet of Vishwakarman, the architect of gods.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौम [bhauma], a. (-मी f.) [भूमेरपत्यं तस्या इदं वा अण्]

Belonging to the earth; संस्तूयन्ते विप्रकर्षाद्भौमा नोपाधयः स्फुटम् Mv.7.22.

Being on the earth, earthly, terrestrial; भौमो मुनेः स्थानपरिग्रहोी$यम् R.13.36;15.59.

Earthy, made of earth; Ms.11.155.

Relating of Mars.

मः The planet Mars.

An epithet of the demon Naraka; त्वयि भौमं गते जेतुमरौत्सीत् स पुरीमिमाम् Śi.2.39; भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः Bhāg.1.58.58.

Water.

Light.

Sky, atmosphere.

N. of Atri.

A redflowering पुनर्नवा.

मम् Corn, grain.

An elemental thing; किमात्मनश्चात्र ह भौमयोस्तत् Bhāg.11.23.51.

Floor; हैमराजतभौमेषु Rām.2.88.5.

Story; सप्तभौ- माष्टभौमैश्च स ददर्श महापुरीम् Rām.5.2.5. -Comp. -दिनम्, -वारः, -वासरः Tuesday; भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः Śi.15.17. -ब्रह्मन् (भौमब्रह्मन्) Vedas, Brāhmaṇas and sacrifices; भौमस्य ब्रह्मणो गुप्त्यै दीपमग्नि- मिवारणिः Mb.12.47.29 (com. भौमं ब्रह्म वेदा ब्राह्मणा यज्ञाश्च).-रत्नम् coral.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौम mf( ई)n. relating or dedicated to the earth , produced or coming from the earth , earthly , terrestrial VS. etc. etc. (with नरकm. = hell on earth MBh. ; with ब्रह्मन्n. = the वेदib. )

भौम mf( ई)n. consisting or made of earth , earthy Pan5cavBr. Ka1tyS3r. MBh. etc.

भौम mf( ई)n. coming from the land (as revenue etc. ) L.

भौम mf( ई)n. (fr. भौम, the planet Mars) relating to the -plplanet Mars or to his day , falling on Tuesday Vet.

भौम m. a red-flowering पुनर्-नवाL.

भौम m. = अम्बरL.

भौम m. N. of the 27th मुहूर्तL.

भौम m. metron. of a partic. earth-deity Gr2S.

भौम m. of अत्रिRAnukr.

भौम m. of the दैत्यनरकMBh.

भौम m. of the planet Mars (whose day is Tuesday) ib. Var. Pur. etc.

भौम m. or n. N. of AV. xii , 1

भौम n. dust of the earth( pl. ) MBh.

भौम n. corn , grain A1past.

भौम n. (only ifc. )floor , story MBh. R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of the Asura, Naraka (s.v.) a सैंहिकेय Asura. भा. I. १०. २९; XII. 3. ११; Br. III. 6. २०.
(II)--Mars: one of the nine planets; also called अन्गारक and कुमार; of red colour; फलकम्:F1:  Br. II. २३. ८४; M. ९३. १०; Vi. II. १२. १८.फलकम्:/F his chariot drawn by eight horses. फलकम्:F2:  M. १२७. 4.फलकम्:/F [page२-588+ २६]
(III)--a son of Rucira. M. ५०. ३६.
(IV)--the XIV Manu; शुचि is Indra; five groups of gods; अग्निबाहु and others are sages; ऊरु, गम्भीर and others, his sons. Vi. III. 2. ४२-5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhauma  : m.: See Aṅgāraka.


_______________________________
*5th word in right half of page p262_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhauma  : m.: See Aṅgāraka.


_______________________________
*5th word in right half of page p262_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भौम&oldid=446015" इत्यस्माद् प्रतिप्राप्तम्