भ्यस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्यस्¦ r. 1st. cl. (भ्यसते) To fear.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्यस् [bhyas], 1 Ā. (भ्यसते) To fear. -Caus. To frighten.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्यस् cl.1 A1. ( Dha1tup. xvi , 27 ) भ्यसते(only impf. अभ्यसेताम्RV. ; Subj. भ्यसात्SV. ; Gr. also pf. बभ्यसेfut. भ्यसिष्यतिetc. : Caus. भ्यासयति: Desid. बिभ्यसिषते: Intens. बाभ्यस्यते, बाभ्यस्ति) , to fear , be afraid , tremble(See. भी, of which this is a secondary form , prob. through भियस्).

"https://sa.wiktionary.org/w/index.php?title=भ्यस्&oldid=309817" इत्यस्माद् प्रतिप्राप्तम्