भ्रकुटि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रकुटिः, स्त्री, (भ्रुवोः कुटिः कौटिल्यम् । “भ्रु कुं- सादीनामकारो भवतीति वक्तव्यम् ।” ६ । ३ । ६१ । इत्यस्य वार्त्तिकोक्त्या । उकारस्यात्वम् ।) क्रोधा- दिना भ्रुवः कौटिल्यम् । इत्यमरः । १ । ७ । ३७ ॥ अस्या रूपान्तराणि । भ्रुकुटिः । भ्रूकुटिः । भृकुटिः । भ्रकुटी । भ्रुकुटी । (यथा, माघे । १५ । ८ । “भ्रुकुटीकठोरितललाटमाननम् ।”) भ्रूकुटी । भृकुटी । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रकुटि स्त्री।

क्रोधादिजनितभ्रूलता

समानार्थक:भ्रकुटि,भ्रुकुटि,भ्रूकुटि

1।7।37।1।3

तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्. अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्र(भ्रु)(भ्रू)कुटि¦ पुंस्त्री॰ भ्रुवः कुटिः कौटिल्यम्। भ्रकुं-शवत् रूपत्रयम्। भ्रुवः कौटिल्ये अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रकुटि¦ f. (-टिः-टी) A frown. E. भ्र for भ्रू the eye-brow, कुट् to curve, aff. इन्; also भ्रुकुटि &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रकुटि [bhrakuṭi], = भ्रुकुटि q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रकुटि/ भ्र--कुटि f. (L.)= भ्रूकुटि

"https://sa.wiktionary.org/w/index.php?title=भ्रकुटि&oldid=309905" इत्यस्माद् प्रतिप्राप्तम्