भ्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम, इर् चाले । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) इर् अभ्रमत् अभ्रमीत् । इति दुर्गादासः ॥

भ्रम, भ य चाले । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-सक०-सेट् ।) भ य भ्राम्यति । इति दुर्गादासः ॥

भ्रम, उ ज ण चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।) उ भ्रमित्वा भ्रान्त्वा । ज भ्रामः भ्रमः । ज्वलादित्वाण्णप्रत्ययेऽपि जनबध इत्यादिना ह्रस्वे भ्रम इत्येव । तेन ज्वलादावस्य पाठो निष्फल इति धातुप्रदीपा- दयः । वस्तुतस्तु । ज्वलादिपाठसामर्थ्यान्न ह्रस्वः । ण भ्रेमतुः बभ्रमतुः । य भ्रम्यति भ्रमति । चाल इह पादविहरणम् । “न जाने को हेतुर्भ्रमति विपिने भिक्षुक इव ।” भ्रेमुः शिलोच्चयान् भीमानित्यत्र गत्यर्थविवक्षया सकर्म्मकत्वम् । इति दुर्गादासः ॥

भ्रमः, पुं, (भ्रमु अनवस्थाने इति । भ्रम + भावे घञ् ।) मिथ्याज्ञानम् । (यथा, राजतरङ्गि- ण्याम् । ३ । ४२३ । “देवो जगाद तं भद्र ! कोऽयं ते मनसि भ्रमः ॥”) तत्पर्य्यायः । भ्रान्तिः २ मिथ्यामतिः ३ । इत्य- मरः । १ । ५ । ४ । अम्बुनिर्गमः । कुन्दः । (यथा, रघौ । ६ । ३२ । “अवन्तिनाथोऽयमुदग्रबाहु- र्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजाः त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥” “चक्रभ्रमं चक्राकारशस्त्रोत्तेजनयन्त्रम् । भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पियन्त्रके ॥” इति तट्टीकायां मल्लिनाथः ॥) भ्रमणम् । इति मेदिनी । मे, २० ॥ (यथा, कथासरित्सागरे । २७ । ४६ । “एवं किलोक्त्वा व्यसृजत् तं भ्रमाय बणिक्- सुतम् ।”) न्यायमते भ्रमस्य नामान्तरं अप्रमा । भ्रमो- द्विविधः । विपर्य्यासः संशयश्च । आद्यो यथा । देहे आत्मबुद्धिः । शङ्खादौ पीततामतिः । सा निश्चयरूपा । द्वितीयो यथा । किंस्विन्नरो वा स्थाणुर्वा इत्यादिबुद्धिः । तस्य कारणम् । पित्तदूरत्वमोहभयादिनानाविधदोषः । यथा, “अप्रमा च प्रमा चेति ज्ञानं द्विविधमुच्यते । तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ॥ तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः । आद्यो देहे यात्मबुद्धिः शङ्खादौ पीततामतिः ॥ भवेन्निश्चयरूपा सा संशयोऽथ प्रदर्श्यते । किंस्विन्नरो वा स्थाणुर्व्वेत्यादिबुद्धिस्तु संशयः ॥ तदभावप्रकारा धीस्तत्प्रकारा तु निश्चयः । स संशयो भवेद् या धीरेकत्राभावभावयोः ॥ साधारण्यादिधर्म्मस्य ज्ञानं संशयकारणम् । दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ॥ पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः ।” इति भाषापरिच्छेदः । १२७ -- १३२ ॥ (भ्रमणशीले, त्रि ॥ यथा, ऋग्वेदे । ६ । ६ । ४ । “अधभ्रमस्त उर्व्विया विभाति यातयमानो अधिसानुपृश्नेः ॥” “भ्रमो भ्रमणशीलो ज्वालासमूहः ॥” इति तद्भाष्ये सायनः ॥ रोगविशेषः । तद्यथा, -- “मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः । चक्रवद्भ्रमतो गात्रं भूमौ पतति सर्व्वदा । भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः ॥” इति वैद्यकमाधवकृतरुग्विनिश्चये मूर्च्छाधिकारे ॥ तथाचास्य चिकित्सा ॥ “शतावरी बलामूलद्राक्षासिद्धं पयः पिबेत् । ससितं भ्रमनाशाय बीजं वाट्यालकस्य च ॥ पिबेद्दुरालभाक्वाथं सघृतं भ्रमशान्तये । त्रिफलायाः प्रयोगो वा प्रयोगः पयसोऽपि वा ॥ इति वैद्यकचक्रपाणिसंग्रहे मूर्च्छाद्यधिकारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम पुं।

अतस्मित्तज्ज्ञानम्

समानार्थक:भ्रान्ति,मिथ्यामति,भ्रम,विभ्रम

1।5।4।2।5

मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्. समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

भ्रम पुं।

जलनिस्सरणजालकम्

समानार्थक:भ्रम,जलनिर्गम

1।10।7।1।3

चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः। कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

भ्रम पुं।

भ्रमणम्

समानार्थक:भ्रम,भ्रमि

3।2।9।1।7

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम¦ चलने भ्वा॰ पर॰ अक॰ सेट्। भ्रमति कौटिल्ये इरित्। अभ्रमत् अभ्रमीत्। बभ्राम कणा॰ भ्रेमतुः बभ्रतुः।

भ्रम¦ चलने दिवा॰ पर॰ सक॰ सेट् शमा॰। भ्राम्यति अभ्रमीत्।

भ्रम¦ भ्वा॰ पर॰ अक॰ सेट्। भ्रमति अभ्रमीत् फणा॰ भ्रेमतुःबभ्रमतुः चङि न ह्रस्वः। ज्वला॰ भ्रमः भ्रामः।

भ्रम¦ पु॰ भ्रम--घञ्।

१ मिथ्याज्ञाने (अन्यथाभूतस्य वस्तुनो-ऽन्यथारूपेण ज्ञाने)

२ जलनिर्गमस्थाने

३ कुन्दे (कुंद)

४ भ्रमणे च मेदि॰। भ्रमश्च तद्वति तत्प्रकारकज्ञानम्। व्यधिकरणप्रकाराच्छिन्नविषयताशालिज्ञानम्। यत्प्रका-रिका या विषयता तत्प्रकारव्यधिकरणविषयताकज्ञानम्। स्वप्रकारव्यधिकरणविषयताकज्ञानम्। स्वव्यधिकरणप्र-कारावच्छिन्नविषयताप्रतियोगिज्ञानम्” (चि॰) तदभाव-वन्निरूपिततन्निष्ठविषयताप्रतियोगिताकतदभाववति तत्-सम्बन्धेन तद्धर्मविशिष्टतन्निरूपितवैशिष्ट्यविषयताशासिज्ञानम्। विशेष्यितासम्बन्धेन तत्तद्व्यक्तित्वावच्छिन्नप्रतियो-तिताकतदभाववदवच्छिन्ना या तद्व्यक्तिप्रकारिता त-[Page4709-a+ 38] च्छालिज्ञानम्। (मू॰ मा॰)
“मिथ्याज्ञानापरपर्य्यायोऽयंनिश्चयः” (गौ॰ वृ॰) अतस्मिंस्तद्ग्रहः (भा॰ प॰)। तद-भाववति तत्प्रकारकं ज्ञानम् यथा शुक्तौ इदं रजतम्इति ज्ञानम्। (त॰ प्र॰) भ्रमो द्विविधः। विपर्य्यासःसंशयश्च। तद्धेतवश्च दोषा दोषशब्दे

३७

६३ पृ॰ दृश्याः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम¦ m. (-मः)
1. Whirling, going, round.
2. Straying, roaming.
3. Error, ignorance, mistake, misapprehension.
4. A whirlpool, an eddy
5. A drain, a water-course.
6. A lathe, a potter's wheel, &c. E. भ्रम् to go round, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमः [bhramḥ], [भ्रम्-घञ्]

Moving or roaming about, roving.

Turning round, whirling, revolving.

Circular motion, rotation.

Straying, deviating.

An error, a mistake, misapprehension, delusion; शुक्तौ रजतमिति ज्ञानं भ्रमः; भ्रमं संमोहमावर्तमभ्यासाद्विनिवर्तयेत् Mb.12.274.7; भ्रमो द्विविधः विपर्यासः संशयश्च T. S.

Confusion, perplexity, embarrassment.

An eddy, a whirlpool.

A potter's wheel.

A grind-stone.

A lathe.

Giddiness.

A fountain, watercourse; भ्रमागतैरम्बु- भिरम्बुराशिः Śi.3.38.

An umbrella.

A circle.-Comp. -आकुल a. confused. -आसक्तः a sword-cleaner, an armourer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रम m. ( ifc. f( आ). )wandering or roaming about , roving over or through( comp. ) Katha1s.

भ्रम m. moving about , rolling (as of the eyes) Ra1jat.

भ्रम m. turning round , revolving , rotation( acc. with दा= to swing) MBh. Su1ryas. Hcat.

भ्रम m. a whirling flame RV.

भ्रम m. a whirlpool , eddy Prab.

भ्रम m. a spring , fountain , watercourse L.

भ्रम m. a potter's wheel Sa1m2khyak.

भ्रम m. ( v.l. मि) , a grindstone(See. comp. )

भ्रम m. a gimlet or auger L.

भ्रम m. a circle A1ryabh.

भ्रम m. giddiness , dizziness Sus3r.

भ्रम m. confusion , perplexity , error , mistake( ifc. mistaking anything for) Hariv. Ka1v. Ra1jat. etc.

"https://sa.wiktionary.org/w/index.php?title=भ्रम&oldid=503299" इत्यस्माद् प्रतिप्राप्तम्