भ्रमण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमणम्, क्ली, (भ्रम + भावे ल्युट् ।) गमनवि- शेषः । पर्य्यटनम् । (यथा, भाषापरिच्छेदे । ७ । “भ्रमणं रेचनं स्यन्दनोर्द्ध्वज्ज्वलनमेव च ॥” पुनःपुनर्गमनम् । यथा, देवीभागवते । १ । १४ । ४६ ॥ “संसारेऽस्मिन्महाघोरे भ्रमणं नभचक्रवत् ॥” तथाच, कामन्दकीये । १४ । २४ । “नवाग्निधूमसंरोधो दिङ्मोहो भ्रमणानि च ॥” “भ्रमणानि दिग्भ्रमात् दुर्गमप्रदेशेषु चंक्रमणानि ।” भ्रमत्यस्मिन्ननेनेति वा । भ्रम + ल्युट् ।) मण्ड- लम् । यथा, सूर्य्यसिद्धान्ते । १२ । ७६ । “कालेनाल्पेन भ्रमणं भुङ्क्तेऽल्पभ्रमणाश्रितः । ग्रहः कालेन महता मण्डले महति भ्रमन् ॥” अल्पभ्रमणं स्वल्पपरिधिमण्डलमानमित्यर्थः । उत्तरपदे मण्डले महतीति दर्शनात् ॥”) हस्त्यश्वरथदोलादिद्बारा भ्रमणगुणाः । वात- कोपनत्वम् । अङ्गस्थैर्य्यकरत्वम् । बलाग्निविवर्द्धन- त्वञ्च । इति राजवल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमण¦ न॰ भ्रम--ल्युट्। गतिभेदे पर्य्यटने कर्मन्शब्दे दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमण¦ n. (-णं)
1. Whirling, going round
2. Wandering, literally or figuratively.
3. Erring.
4. Giddiness. f. (-णी)
1. A leech.
2. A sort of game, performed by women for the amusement of a lover or husband. E. भ्रम् to go round, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमण [bhramaṇa], [भ्रम्-ल्युट्]

Moving or roving about, roaming about.

Turning round, revolution.

Deviation, swerving.

Shaking, tottering, unsteadiness, staggering.

Erring.

Giddiness, dizziness.

A tour, excursion.

The orbit of a planet

A cupola.

णी A kind of game.

A leech.

N. of one of the 5 धारणाs. ˚विलासः a pleasure trip; विधेः कदाचिद्भ्रमण- विलासे N.3.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमण n. wandering or roaming about , roving through , circumambulating( comp. ) Ka1m. Ka1v. Hit.

भ्रमण n. wavering , staggering , unsteadiness Sus3r.

भ्रमण n. turning round , revolution , the orbit (of a planet) MBh. Var.

भ्रमण n. giddiness , dizziness Vet. Sa1h.

भ्रमण n. a cupola AgP.

भ्रमण n. erring , falling into error MW.

भ्रमण n. (fr. Caus. ) causing to go round(See. पटह-भ्र्)

"https://sa.wiktionary.org/w/index.php?title=भ्रमण&oldid=503300" इत्यस्माद् प्रतिप्राप्तम्