भ्रमरक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमरकः, पुं, (भ्रमर इवेति भ्रमर + “इवे प्रति- कृतौ ।” ५ । ३ । ९६ । इति कन् ।) ललाट- लम्बितचूर्णकुन्तलः । इत्यमरः । २ । ६९६ ॥ (स्वार्थे कन् । भृङ्गः । बालमूषिकः । इति । मेदिनी । के, २०४ ॥ अम्बुभ्रमः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमरक पुं।

ललाडगतकेशाः

समानार्थक:भ्रमरक

2।6।96।2।1

तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः। ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमरक¦ पु॰ भ्रमर इव कायति कै--क। ललाटलम्बिते भ्रमर-तुल्ये चूर्णकुन्तले अमरः। स्वार्थे क। भ्रमरक भ्रमरेवालमूषिकायाञ्च मेदि॰। (तुरमीन) वेधनयन्त्रभेदेदशकुमा॰। जलभ्रमणे विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमरक¦ m. (-कः)
1. Hair curled upon the forehead.
2. A bee.
3. A ball for playing with.
4. A whirlpool. E. भ्रमर a bee, &c. कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमरकः [bhramarakḥ], [भ्रमर स्वार्थे क]

A bee.

A whirlpool, an eddy.

कः, कम् A lock of hair or curl hanging down on the forehead.

A ball for playing with.

A humming top,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमरक mn. a curl on the forehead L. (See. भ्रमरा-लक)

भ्रमरक m. a bee L.

भ्रमरक m. a ball for playing with L.

भ्रमरक m. a whirlpool L.

भ्रमरक n. a humming-top( -भ्रामम्with Caus. of भ्रम्, to cause to spin like a humming-top Ba1lar. )

भ्रमरक n. honey of the large black bee L.

"https://sa.wiktionary.org/w/index.php?title=भ्रमरक&oldid=503303" इत्यस्माद् प्रतिप्राप्तम्