भ्रमित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमित [bhramita], p. p.

Made to go round, whirled.

Falsely taken for, confounded with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमित mfn. (fr. Caus. ; See. भ्रामित)made to go round , whirled round etc. R.

भ्रमित mfn. ( ifc. )falsely taken for , confounded with Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=भ्रमित&oldid=310286" इत्यस्माद् प्रतिप्राप्तम्