भ्रष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्टम्, त्रि, (भ्रश् + कर्त्तरि + क्तः ।) च्युतम् । अस्य पर्य्याया गलितशब्दे द्रष्टव्याः ॥ “अर्थाद्भ्रष्टस्तीर्थयात्रान्तु गच्छेत् सत्याद्भ्रष्टो रौरवं वै ब्रजेच्च । योगभ्रष्टः सत्यधृतिञ्च गच्छेत् राज्याद्भ्रष्टो मृगयां वै व्रजेच्च ॥” इति गारुडे नीतिसारे १०९ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट वि।

च्युतम्

समानार्थक:स्रस्त,ध्वस्त,भ्रष्ट,स्कन्न,पन्न,च्युत,गलित

3।1।104।1।3

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्. लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट¦ त्रि॰ भ्रश--क्त। च्युते गलिते स्वार्थे क। तत्रार्थे स चउपका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Fallen, lost.
2. Vicious, depraved, fallen from virtue.
3. Fried, parched. E. भ्रंश् to fall, or भ्रसज् to fry, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट [bhraṣṭa], p. p.

Fallen, dropped.

Decayed, ruined.

Fled, escaped.

Depraved, vicious. -Comp. -अधिकार a. dismissed. -क्रिय a. one who has omitted prescribed acts. -गुद a. suffering from prolapsus ani.-योग a. fallen from devotion; backslider. -श्री a. unfortunate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट mfn. fallen , dropped , fallen down or from or off( abl. or comp. ) AV. etc.

भ्रष्ट mfn. (with or scil. दिवः) , fallen from the sky i.e. banished to the earth Katha1s. S3ukas.

भ्रष्ट mfn. broken down , decayed , ruined , disappeared , lost , gone MBh. Ka1v. etc.

भ्रष्ट mfn. fled or escaped from , rid of( abl. ) Katha1s.

भ्रष्ट mfn. strayed or separated from , deprived of( abl. or comp. ) MBh. Ka1v. etc.

भ्रष्ट mfn. depraved , vicious , a backslider W.

भ्रष्ट टकSee. भ्रंश्, p.769.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट पु.
भाड़, भूनने की कढ़ाही, मा.श्रौ.सू. 11.5.4.4।

"https://sa.wiktionary.org/w/index.php?title=भ्रष्ट&oldid=479720" इत्यस्माद् प्रतिप्राप्तम्