भ्राज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राज् (टु, ऋ) टुभ्राजृ¦ r. 1st cl. (भ्राजते) To shine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राज् [bhrāj], 1 Ā. (भ्राजते) To shine, gleam, flash, glitter; रुरुजुर्भ्रेजिरे फेणुर्बहुधा हरिराक्षसाः Bk.14.78;15.24. -Caus. To illuminate, irradiate. -With वि to shine brilliantly or intensely; विभ्राजसे मकरकेतनमर्चयन्ती Ratn.1.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राज् cl.1 A1. ( Dha1tup. vi , 22 ) भ्राजते(rarely P. ति; pf. बभ्राजMBh. ; भ्रेजे, बभ्राजिरेand भ्रेजिरेGr. ; aor. अभ्राट्, अभ्राजिRV. ; अभ्राजिष्टGr. ; Prec. भ्राज्यासम्AV. ; fut. भ्राजिताGr. ; भ्राजिष्यतेMBh. ; inf. भ्राजितुम्ib. ) , to shine , beam , sparkle , glitter RV. etc. ; (with न) , to be of no account Ca1n2. : Caus. भ्राजयति( aor. अबभ्राजत्and अबिभ्रजत्) , to cause to shine or glitter , illuminate , irradiate MBh. Katha1s. Bhat2t2. : Desid. बिभ्राजिषतेGr. Page770,2; Intens. बाभ्राज्यतेor बाभ्राष्टिib. [ cf. भृगु; Gk. ? ; Lat. fulgere , flamma for flag-ma etc. ; Lith. blizgu4 ; Germ. bleichen ; Eng. bleach.]

भ्राज् f. ( nom. भ्राL)light , lustre , splendour RV. MaitrS. A1pS3r. [ cf. Gk. ?.]

"https://sa.wiktionary.org/w/index.php?title=भ्राज्&oldid=310565" इत्यस्माद् प्रतिप्राप्तम्