भ्रातृज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृजः, पुं, (भ्रातुः सहोदरात् जायते इति । जन् + “पञ्चम्यामजातौ ।” ३ । २ । ९८ । इति डः ।) भ्रातुरपत्यम् । तत्पर्य्यायः । भ्रात्रीयः २ । इत्य- मरः । २ । ६ । ३६ ॥ भ्रातृव्यः ३ भ्रातृपुत्त्रः ४ । इति शब्दरत्नावली ॥ (स्त्रियां टाप् । भ्रातृजा । भ्रातुष्पुत्त्र्याम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृज पुं।

भ्रातृपुत्रः

समानार्थक:भ्रात्रीय,भ्रातृज,भ्रातृव्य

2।6।36।2।2

अमृते जारजः कुण्डो मृते भर्तरि गोलकः। भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृज¦ पुंस्त्री॰ भ्रातुर्जायते जन--ड

५ त॰।

१ भ्रातुपुत्रे

२ तत्कन्यायां स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृज¦ m. (-जः) A brother's son. E. भ्रातृ a brother, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृज/ भ्रातृ--ज m. a -bbrother's son

"https://sa.wiktionary.org/w/index.php?title=भ्रातृज&oldid=310601" इत्यस्माद् प्रतिप्राप्तम्