सामग्री पर जाएँ

भ्रातृजाया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृजाया, स्त्री, (भ्रातुर्जाया ।) भ्रातृभार्य्या । (यथा, मेघदूते । १ । १० । “अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।”) तत्पर्य्यायः । प्रजावती २ । इत्यमरः । २ । ६ । ३० ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृजाया स्त्री।

भ्रातृपत्निः

समानार्थक:प्रजावती,भ्रातृजाया

2।6।30।2।2

भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्. प्रजावती भ्रातृजाया मातुलानी तु मातुली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृजाया¦ स्त्री

६ त॰। भ्रातृपत्न्यां कलौ नियोगेनापि तद्-[Page4710-a+ 38] गमननिषेधो यथा
“भ्रातृजायां कमण्डलुम्” कलिशब्दे

१८

७३ पृ॰ दृश्यम्। अनियोगेन तद्गमने दोषो यथा
“भ्रातृजायापह्वारी च मातॄगामी भवेन्नरः” ब्रह्मवै॰ प्र॰

५६ अ॰। भ्रातृपत्न्यादयाऽप्यत्र।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृजाया/ भ्रातृ--जाया f. a -bbrother's wife , sister-in-law Megh. (also तुर्-ज्L. )

"https://sa.wiktionary.org/w/index.php?title=भ्रातृजाया&oldid=310611" इत्यस्माद् प्रतिप्राप्तम्