सामग्री पर जाएँ

भ्रातृदत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृदत्त/ भ्रातृ--दत्त mfn. given by a brother

भ्रातृदत्त/ भ्रातृ--दत्त n. anything given by a -bbrother to a sister on her marriage Mn. ix , 92.

"https://sa.wiktionary.org/w/index.php?title=भ्रातृदत्त&oldid=310625" इत्यस्माद् प्रतिप्राप्तम्