सामग्री पर जाएँ

भ्रातृद्वितीया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृद्वितीया, स्त्री, (भ्रातृमङ्गलार्था भ्रातृभोज- नार्था वा द्वितीया इति मध्यपदलोपी कर्म्म- धारयः ।) कार्त्तिकशुक्लद्बितीया । तद्विवरणं यथा । यमद्बितीया तु प्रतिपद्युता ग्राह्ये- त्युक्तं निर्णयामृतादौ । यमद्बितीया मध्याह्न- व्यापिनी पूर्ब्बविद्धा चेति हेमाद्रिः । अत्र विशेषो हेमाद्रौ स्कान्दे । “ऊर्ज्जे शुक्लद्वितीयायामपराह्णेऽर्च्चयेत् यमम् । स्नानं कृत्वा भानुजायां यमलोकं न पश्यति ॥ ऊर्ज्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः । वेष्टितः किन्नरैर्हृष्टैस्तस्मै यच्छति वाञ्छितम् ॥” तथा भविष्ये । “प्रथमा श्रावणे मासि तथा भाद्रपदेऽपरा । तृतीयाश्वयुजे मासि चतुर्थी कार्त्तिके भवेत् ॥ श्रावणे कलुषा नाम तथा भाद्रे च गीर्म्मता । आश्विने प्रेतसञ्चारा कार्त्तिके याम्यका मता ॥” इत्युक्त्वा प्रथमायां व्रतं द्बितीयायां सरस्वती- पूजा तृतीयायां श्राद्धमुक्त्वा चतुर्थ्यामुक्तम् । “कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर ! । यमो यमुनया पूर्ब्बं भोजितः स्वगृहेऽर्च्चितः ॥ अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता । अस्यां निजगृहे विप्र ! न भोक्तव्यं ततो नरैः ॥ स्नेहेन भगिनीहस्तात् भोक्तव्यं पुष्टिवर्द्धनम् । दानानि च प्रदेयानि भगिनीभ्यो विधानतः ॥ स्वर्णालङ्कारवस्त्रान्नपूजासत्कारभोजनैः । सर्व्वा भगिन्यः संपूज्या अभावे प्रतिपन्नकाः ॥ प्रतिपन्ना माताभगिन्य इति हेमाद्रिः ॥ पितृव्यभगिनीहस्तात् प्रथमायां युधिष्ठिर ! । मातुलस्य सुताहस्तात् द्वितीयायां तथा नृप ! ॥ पितुर्म्मातुः स्वसुः कन्ये तृतीयायां तयोः करात् । चतुर्थ्यां सहजायाश्च भगिन्या हस्ततः परम् । सर्व्वासु भगिनीहस्तात् भोक्तव्यं बलवर्द्धनम् ॥ यस्यां तिथौ यमुनया यमराजदेवः सम्भोजितः प्रतिजगत्स्वसृसौहृदेन । तस्यां स्वसुः करतलादिह यो भुनक्ति प्राप्नोति रत्नसुखधान्यमनुत्तमं सः ॥ गौडास्तु । यमञ्च चित्रगुप्तञ्च यमदूतांश्च पूजयेत् । अर्घ्यश्चात्र प्रदातव्यो यमाय सहजद्वयैः ॥ मन्त्रस्तु । एह्येहि मार्त्तण्डज ! पाशहस्त ! यमान्तकालोकधरामरेश ! । भ्रातृद्वितीयाकृतदेवपूजां गृहाण चार्घ्यं भगवन्नमस्ते ॥ भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् । प्रीतये यमराजस्य यमुनाया विशेषतः ॥” ज्येष्ठाग्रजातेति वदेदिति स्मार्त्ताः ॥ इत्यन्न- दानमित्यप्याहुः । ब्रह्माण्डपुराणेऽपि । “या तु भोजयते नारी भ्रातरं युग्मके तिथौ । अर्च्चयेच्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात् ॥ भ्रातुरायुःक्षयो राजन् ! न भवेत्तत्र कर्हिचित् ॥” इति निर्णयसिन्धौ २ परिच्छेदः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृद्वितीया/ भ्रातृ--द्वितीया f. a festival on the 2nd day in the light half of the month कार्त्तिक(on which , sisters give entertainments to -bbrother in commemoration of यमुना's entertaining her -bbrother यम) Cat.

"https://sa.wiktionary.org/w/index.php?title=भ्रातृद्वितीया&oldid=310630" इत्यस्माद् प्रतिप्राप्तम्