सामग्री पर जाएँ

भ्रातृश्वशुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृश्वशुरः पुं, (पत्युर्ज्येष्ठभ्राता श्वशुर इव पूज्य- त्वात् ।) पतिज्येष्ठभ्राता । भाशुर इति भाषा । तत्पर्य्यायः । श्वशुरकः २ । इति शब्दरत्ना- वली ॥ (भ्रातुः श्वशुरः ।) भ्रातुःपत्न्याः पिता च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृश्वशुर¦ पु॰ भ्रात्रा पतिभ्राता श्वशुर इव पूज्यत्वात्। पतिज्येष्ठभ्रातरि (भासुर) शब्दरत्ना॰। [Page4710-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृश्वशुर¦ m. (-रः) A husband's elder brother. E. भ्रातृ a brother, and श्वशुर a father-in-law, (as it were.)

"https://sa.wiktionary.org/w/index.php?title=भ्रातृश्वशुर&oldid=310779" इत्यस्माद् प्रतिप्राप्तम्