सामग्री पर जाएँ

भ्रात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रात्र¦ न॰ भ्रातुरिदम् शिवा॰ अण्। भ्रातृसम्बन्धिनि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रात्र m. a brother(See. मातुर्-भ्)

भ्रात्र n. brotherhood , fraternity RV.

"https://sa.wiktionary.org/w/index.php?title=भ्रात्र&oldid=503309" इत्यस्माद् प्रतिप्राप्तम्