सामग्री पर जाएँ

भ्रात्रीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रात्रीयः, पुं, (भ्रातुरपत्यं पुमानिति । भ्रातृ + “भ्रातुर्व्यच्च ।” ४ । १ । १४४ । इत्यत्र ‘चकारा- च्छश्च ।’ इति काशिकोक्तेः छः ।) भ्रातृपुत्त्रः । इत्यमरः । २ । ६ । ३६ ॥ भ्रातृसम्बन्धिनि, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रात्रीय पुं।

भ्रातृपुत्रः

समानार्थक:भ्रात्रीय,भ्रातृज,भ्रातृव्य

2।6।36।2।1

अमृते जारजः कुण्डो मृते भर्तरि गोलकः। भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रात्रीय¦ पुंस्त्री॰ भ्रातुरपत्यम् छ। भ्रातुष्पुत्रे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रात्रीय¦ mfn. (-यः-या-यं) Fraternal, belonging or relating to a brother. m. (-यः) A brother's son. E. भ्रातृ a brother, and छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रात्रीय [bhrātrīya] भ्रात्रेय [bhrātrēya], भ्रात्रेय a. Fraternal. -यः A brother's son, nephew.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रात्रीय m. a (father's) brother's son , nephew Pa1n2. 4-1 , 144

भ्रात्रीय mfn. fraternal , belonging or relating to a brother W.

"https://sa.wiktionary.org/w/index.php?title=भ्रात्रीय&oldid=310814" इत्यस्माद् प्रतिप्राप्तम्