सामग्री पर जाएँ

भ्रान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्तः, त्रि, भ्रमणयुक्तः । भ्रान्तिविशिष्टः । (अतीन्द्रियमिन्द्रियं भ्रान्तानामधिष्ठाने ॥” इति सांख्यसूत्रम् । २ । २३ ॥) भ्रमधातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥ भ्रमणे, क्ली । यथा, वाभटपशुपतिभ्यां व्याख्यातम् । “भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित् फलम् ।”

भ्रान्तः, पुं, (भ्रम् + कर्त्तरि क्तः । “अनुनासिक- स्येति । ६ । ४ । १५ । इति दीर्घः ।) राज- धूस्तूरः । मत्तहस्ती । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्त¦ न॰ भ्रम--भावे क्त।

१ भ्रमणे
“जनस्थाने भ्रान्तम्” नाट॰कर्त्तरि क्त।

२ मिथ्याज्ञानयुक्ते

३ भ्रमणयुक्ते च त्रि॰।

४ धुस्तूरे

५ मत्तगजे च पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Whirled, revolved.
2. Blundering, mistaken. m. (-न्तः)
1. An elephant in rut.
2. The Dhutura4 plant. n. (-न्तं)
1. Moving about.
2. Error. E. भ्रम् to revolve, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्त [bhrānta], p. p. [भ्रम्-क्त]

Wandered or roamed about.

Turned round, whirled, revolved.

Erred, mistaken, gone astray.

Perplexed, confused.

Moving about, moving to and fro, wheeling.

Whirling or turning round, roaming or wandering about.

तः An elephant in rut.

A kind of thorn-apple.

तम् Roaming, moving about; वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह Bh.2.14.

A mistake, an error.

A particular mode of fighting. -Comp. -बुद्धि a. confused or perplexed in mind, puzzled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्त mfn. wandering or roaming about MBh. Ka1v. etc.

भ्रान्त mfn. having wandered about or through (with acc. ) Katha1s.

भ्रान्त mfn. wandered about or through ( n. impers. with instr. , " it has been wandering about by ") S3a1rn3gP. Katha1s.

भ्रान्त mfn. moving about unsteadily , rolling , reeling , whirling MBh. Ka1v.

भ्रान्त mfn. perplexed , confused , being in doubt or error ib.

भ्रान्त m. an elephant in rut L.

भ्रान्त m. a species of thorn-apple L.

भ्रान्त n. roaming about , moving to and fro Ka1v. Pan5cat. Sus3r.

भ्रान्त n. a partic. mode of fighting Hariv.

भ्रान्त n. error , mistake Ca1n2.

भ्रान्त भ्रान्ति, भ्रामetc. See. under भ्रम्, col. 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhrānta  : nt.: One of the twenty-one movements (mārga) used by a swordsman.

Dhṛṣṭadyumna used it when he, with a sword and a shield in hand, wanted to attack Drona who was shooting arrows at him 7. 164. 145-148.


_______________________________
*3rd word in left half of page p126_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhrānta  : nt.: One of the twenty-one movements (mārga) used by a swordsman.

Dhṛṣṭadyumna used it when he, with a sword and a shield in hand, wanted to attack Drona who was shooting arrows at him 7. 164. 145-148.


_______________________________
*3rd word in left half of page p126_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भ्रान्त&oldid=446017" इत्यस्माद् प्रतिप्राप्तम्