भ्रान्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्तिः, स्त्री, (भ्रम् + क्तिन् । “अनुनासिकस्य किज्झलोः क्ङिति । ६ । ४ । १५ । इति दीर्घः ।) भ्रमः । इत्यमरः । १ । ५ । ४ ॥ (“युक्तिहीनप्रकाशत्वाद् भ्रान्तेर्नह्यस्ति लक्षणम् । यदि स्याल्लक्षणं किञ्चिद्भ्रान्तिरेव न सिध्यति ॥” इति तार्किकाः ॥) सा तु नराणां षष्ठमासे जायते । यथा, -- “षाण्मासिके तु संप्राप्ते भ्रान्तिः संजायते यतः । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥” इति ज्योतिस्तत्त्वम् ॥ भ्रमणम् । इति मेदिनी ॥ अनवस्थितिः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्ति स्त्री।

अतस्मित्तज्ज्ञानम्

समानार्थक:भ्रान्ति,मिथ्यामति,भ्रम,विभ्रम

1।5।4।2।3

मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्. समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्ति¦ स्त्री भ्रम--क्तिन्।

१ भ्रमणे

२ अयथार्थज्ञाने च।
“षाण्मासिके तु संप्राप्तै भ्रान्तिः संजायते नृणाम्। धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा” ज्यो॰ त॰। भ्रान्तिज्ञानञ्च चित्तविक्षेपः योगान्तरायः पात॰ सू॰ उक्तःचित्तविक्षेपशब्दे

२९

४१ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्ति¦ f. (-न्तिः)
1. Error, mistake, ignorance.
2. Going round, whirl- ing, revolving.
3. Unsteadiness, locomotion.
4. Going about, wan- dering.
5. Confusion.
6. Delusion.
7. Doubt. E. भ्रम् to go round, aff. क्तिन्, and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्तिः [bhrāntiḥ], [भ्रम्-क्तिन्] f.

Moving or wandering about.

Turning round, rolling.

A revolution, circular or rotatory movement; चक्रभ्रान्तिररान्तरेषु वितनोत्यन्यामिवारा- बलीम् V.1.5.

An error, a mistake, delusion, wrong notion, false idea impression; श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् U.1.47; षाण्मासिके तु संप्राप्ते भ्रान्तिः संजायते नृणाम् । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ Jyotistattvam.

Confusion, perplexity.

Doubt, uncertainty, suspense.

Unsteadiness. -Comp. -कर a. confounding, causing delusion. -नाशनः an epithet of Śiva.-हर a. removing doubt or error. (-रः) a counsellor, minister.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्ति f. wandering or roaming about , moving to and fro , driving (of clouds) , quivering (of lightning) , staggering , reeling Ka1v. Ka1m.

भ्रान्ति f. turning round , rolling (of wheels) Vikr.

भ्रान्ति f. ( ifc. )moving round , circumambulating Ratna7v.

भ्रान्ति f. perplexity , confusion , doubt , error , false opinion( ifc. , false impression of , mistaking something for , supposing anything to be or to exist) Ka1v. Katha1s. Pur. etc.

"https://sa.wiktionary.org/w/index.php?title=भ्रान्ति&oldid=503310" इत्यस्माद् प्रतिप्राप्तम्