सामग्री पर जाएँ

भ्रामण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रामणम् [bhrāmaṇam], [भ्रम्-णिच् ल्युट्] Swinging or turning round, causing to revolve.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रामण n. (fr. Caus. ) turning round , swinging , waving Ma1rkP. Sus3r.

भ्रामण n. giddiness , dizziness Hcat.

"https://sa.wiktionary.org/w/index.php?title=भ्रामण&oldid=310924" इत्यस्माद् प्रतिप्राप्तम्