भ्राष्ट्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राष्ट्रम्, क्ली, (भ्रस्ज + ष्ट्रन् ।) आकाशम् । अम्बरीषम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

भ्राष्ट्रः, पुं, (भृज्ज्यते अत्रेति । भ्रस्ज + “भ्रस्जि- गमिनमिहनिविश्यशां वृद्धिश्च ।” उणा० । ४ । १५९ । इति । ष्ट्रन् ।) यत्र कलायचणकादिकं भृज्यते सः । भाजना स्वोला इति ख्यातः । (यथा, नैषधचरिते । ३ । १२८ । “रौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्टं च य- श्चिक्षिपे ॥” “अनुभ्राष्टं भर्ज्जनपात्रसदृशेन ।” इति तट्टीका ।) तत्पर्य्यायः । अम्बरीषम् २ । इत्यमरः । २ । ९ । ३० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राष्ट्र पुं।

भर्जनपात्रम्

समानार्थक:अम्बरीष,भ्राष्ट्र

2।9।30।2।2

हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम्. क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्.।

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राष्ट्र¦ पु॰ भ्रस्ज--करणे ष्ट्रत्।

१ अम्यरीषे (भाजनाखोसा)अमरः। भ्राष्ट्रे संस्ततः अण्।

२ अम्बरीषसंस्तते भृष्ट-तण्डुलादौ त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राष्ट्र¦ mfn. (-ष्ट्रः-ष्ट्री-ष्ट्रं) Fried in a pan. mn. (-ष्ट्रः-ष्ट्रं) A frying-pan. m. (-ष्ट्रः) Light. E. भ्रस्ज् to fry, Una4di aff. ष्ट्रन्; and in the attributive, अण् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राष्ट्रः [bhrāṣṭrḥ] ष्ट्रम् [ṣṭram], ष्ट्रम् A frying-pan.

ष्ट्रः Light.

Ether.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राष्ट्र m. ( n. L. ) id. Nir. Pan5cat.

भ्राष्ट्र n. light , ether(See. भ्राश्)

भ्राष्ट्र mf( ई)n. fried or cooked in a frying-pan Pa1n2. 4-2 , 16 Sch.

भ्राष्ट्र ट्रकetc. See. p. 769 , col. 2.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राष्ट्र पु.
दाना भूनने वाले पेशेवर व्यक्ति की अगिन्, काशिकर 281 इण्डेक्स।

"https://sa.wiktionary.org/w/index.php?title=भ्राष्ट्र&oldid=479723" इत्यस्माद् प्रतिप्राप्तम्