सामग्री पर जाएँ

भ्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्री¦ भवे अक॰ भरणे सक॰ क्य्रा॰ वा प्त्वा॰ पर॰ अनिट्। भ्रीणाति भ्रिणाति अभ्रैषीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्री¦ r. 9th cl. (भ्रीणाति भ्रिणीते)
1. To fear.
2. To help.
3. To cherish, to maintain or support.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्री [bhrī], 9 P. (भ्रीणाति)

To fear.

To maintain (भरणे).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्री cl.9 P. ( Dha1tup. xxxi , 34 ) भ्री णातिor भ्रिणाति(only pr. 3. pl. भ्रीणन्तिRV. ii , 28 , 7 ; Gr. also pf. बिभ्राय; fut. भ्रेता, भ्रेष्यतिaor. अभ्रैषीत्) , to injure , hurt( Sa1y. - हिंस्Naigh. " to be angry " See. भृणीय; Gr. " to fear " or " to bear ") : Caus. भ्राययतिGr. : Desid. बिभ्रीषतिib. : Intens. बेभ्रीयते, बेभ्रयीति, बेभ्रेतिib.

"https://sa.wiktionary.org/w/index.php?title=भ्री&oldid=311065" इत्यस्माद् प्रतिप्राप्तम्