भ्रू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रूः, स्त्री, (भ्राम्यति नेत्रोपरि इति । भ्रम् + “भ्रमेश्च डूः ।” उणा० २ । ६८ । इति डूः ।) दृग्भ्यामूर्द्ध्वभागः । तत्पर्य्यायः । चिल्लिका २ नयनोर्द्ध्वभागरोमराजी ३ । इति राजनिर्घण्टः ॥ तल्लक्षणम् यथा, गारुडे ६६ अध्याये । “विशालोन्नता सुखिनि दरिद्रा विषमभ्रुवः । धनी दीर्घा संसक्तभ्रूर्बालेन्दून्नतसभ्रुवः । आव्या निस्वश्च खड्गभ्रूर्मध्याश्च विनतभ्रुवः ॥” अत्र षट्चक्रान्तर्गताज्ञाख्य चक्रमस्ति । तत्तु हक्षवर्णद्बययुक्तद्बिदलपद्माकारम् । तन्मध्ये मन- स्तिष्ठति । यथा, -- “आज्ञानामाम्बुजं तद्धिमकरसदृशं ध्यान- धामप्रकाशं हस्ताभ्यां वै कलाभ्यां प्रविलसितवपुर्नेत्रपत्रं सुशुभ्रम् । तन्मध्ये हाकिनी सा शशिसमधवला वक्त्रषट्कं दधाना विद्यां मुद्रां कपालं डमरुजपवटीं बिभ्रती शुद्धचित्ता ॥ एतत्पद्मान्तराले निवसति च मनः सूक्ष्मरूपं प्रसिद्धम् ॥” इति श्रीतत्त्वचिन्तामणौ षष्ठप्रकाशः ॥ (विषयोऽस्या यथा, -- “भ्रुवोर्वा यदि वा मूर्द्ध्नि सीमन्तावर्त्तकान् बहून् । अपूर्ब्बानकृतान् व्यक्तान् दृष्ट्वा मरणमादिशेत् ॥ त्र्यहमेते न जीवन्ति लक्षणेनातुरा नराः । अरोगाणां पुनस्त्वेतत् षड्रात्रं परमुच्यते ॥” इति चरके इन्द्रियस्थाने अष्टमेऽध्याये ॥ कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषपार्श्व- स्किग् जानुबाहूरूप्रभृतयो द्वे द्वे विंशतिरङ्गु- लयः । इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रू स्त्री।

नेत्रोपरिभागस्थरोमराजिः

समानार्थक:भ्रू

2।6।92।1।4

ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ। कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका॥

 : क्रोधादिजनितभ्रूलता

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रू¦ स्त्री भ्रम--डू। नेत्रयोरूर्ध्वस्वायां रोमराजौ अमरः। तच्छुभाशुभलक्षणं गरु॰

६६ अ॰ उक्तं यथा
“विशालोन्नतासुखिनो दरिद्रा विषमभ्रुवः। धनी दीर्घासंसक्तम्बूर्बाले-न्दून्नतसुभ्रुवः। आद्यो निस्वश्च खड्गभ्रूर्मध्याश्च वि-नतभ्रुवः”। भ्रुवो मूलम् जाहच्। भ्रूजाह भ्रूमूले न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रू¦ f. (-भ्रूः) An eye-brow. E. भ्रम् to round, Una4di aff. डु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रू [bhrū], f. [भ्रम्-डू Uṇ.2.68] Brow, eyebrow; कान्तिर्भ्रुवो- रायतलेखयोर्या Ku.1.47; विवर्तितभ्रूरियमद्य शिक्षते -Comp. -कुटिः, -टी f. contraction or knitting of the eyebrows, a frown. ˚बन्धः, ˚रचना bending or knitting the eyebrows; ˚मुखम् a frowning face; भ्रूकुटिं बन्ध् or रच् 'to knit the eyebrows, to frown'. -क्षेपः contraction of the eyebrows; भ्रूक्षेपमात्रानुमतप्रवेशाम् Ku.3.6. ˚आलापः the language of frowns; -जाहम् the root of the eyebrow.-भङ्गः, -भेदः contraction or knitting of the eyebrows, a frown; तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना V.4.28; सभ्रूभङ्गं मुखमिव Me.24; सभ्रूभङ्गम् 'with a frown'. -भेदिन् a. frowning. -मण्डलम् the arch of the eyebrow. -मध्यम् the space between the eye-brows. -लता a creeper-like eyebrow, an arched or curving eyebrow. -वञ्चितम् a stolen glance. -विकारः, -विक्रिया, -विक्षेपः contraction of the eyebrows, frowning. -विचेष्टितम्, -विभ्रमः -विलासः graceful or playful movement of the eyebrows, amorous play of the brows; सभ्रूविलासमथ सो$यमि- तीरयित्वा Māl.1.25; Me.16. -विजृम्भः, -म्भणम् the bending of the brows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रू f. ( accord. to Un2. ii , 68 fr. भ्रम्)an eyebrow , the brow RV. etc. etc. ( ifc. m.( उor ऊ)n( उ). ; also -भ्रूक). ([Cf Gk. ? ; Slav. bru8vi8 ; Angl.Sax. ब्रु; Eng. brow.])

"https://sa.wiktionary.org/w/index.php?title=भ्रू&oldid=503311" इत्यस्माद् प्रतिप्राप्तम्