भ्रूण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रूण, क ङ आशाविशङ्कयोः । इति कविकल्प- द्रुमः ॥ (चुरा०-आत्म०-सक०-सेट् ।) रेफ- युक्तषष्ठस्वरी । क ङ भ्रूणयते भद्रं लोकः । आशाविषयं करोतीत्यर्थः । इति दुर्गादासः ॥

भ्रूणः, पुं, (भ्रूण्यते आशस्यते इति । भ्रूण + घञ् ।) बालकः । स्त्रीगर्भः । इत्यमरः २ । ६ । ३९ ॥ (क्लीवमपि । यथा, ऋग्वेदे । १० । १५५ । २ । “चत्तो इतश्चत्तामुतः सर्व्वाभ्रूणान्यारुषी ॥”) अथ गर्भाधानदिनम् । रजोदर्शनावधिषोडश- दिनपर्य्यन्तं ऋतुकालः । तत्राद्याश्चतस्रो निशाः परित्यज्य चतुर्द्दश्यष्टमी अमावास्या पूर्णिमा सूर्य्यसंक्रान्तिः पर्व्वाण्येतानि परित्यज्य च अन्यासुरात्रिपु चन्द्रादिशोभने काले भार्य्यामुप- गच्छेत् । युग्मरात्रिषु गमने पुत्त्रो भवेत् । अयुग्म- रात्रिषुगमने कन्या भवेत् । तत्र प्रशस्तनक्षत्राणि पुष्यः हस्ता मृगशिरा आर्द्रा पुनर्व्वसुः पूर्ब्बा- षाढा उत्तराषाढा श्रवणा पूर्ब्बभाद्रपदुत्तर- भाद्रपत् । तत्र निषिद्धनक्षत्राणि । ज्येष्ठाश्लेषा मघा मूला रेवती कृत्तिकाश्विनी उत्तरफल्- गुनी । तत्र तिथयः नन्दा भद्राः प्रशस्ताः । रिक्ता निषिद्धाः । तत्र रविमङ्गलबृहस्पतिवाराः प्रशस्ताः । इति समयप्रदीपः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रूण पुं।

कुक्षिस्थगर्भः

समानार्थक:गर्भ,भ्रूण

2।6।39।1।4

सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ। तृतीया प्रकृतिः शण्ढः क्लीबः पण्डो नपुंसके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

भ्रूण पुं।

शिशुः

समानार्थक:पोत,पाक,अर्भक,डिम्भ,पृथुक,शावक,शिशु,भ्रूण,अनुबन्ध,गर्भ,बाल,बालिश

3।3।45।2।1

शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ। भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रूण¦ आशायां विशङ्कायाञ्च चु॰ आत्म॰ सक॰ सेट्। भ्रूणयतेअयुभ्रुणत

भ्रूण¦ पु॰ भ्रूण--घञ्। स्त्रीणां

१ गर्भे

२ वासके च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रूण¦ m. (-णः)
1. The embryo or fœtus.
2. A child. E. भ्रूण to hope, to fear, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रूणः [bhrūṇḥ], [भ्रूण्-घञ्]

An embryo, fœtus; सर्वा भ्रूणान्यारुषी Ṛv.1.155.2.

A child, boy; उद्यम्य शस्त्रमायातं भ्रूण-म

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रूण n. (for भूर्ण, fr. भृ)an embryo RV. x , 155 , 2

भ्रूण m. a child , boy L.

भ्रूण m. a very learned Brahman Hcat.

भ्रूण m. a pregnant woman(= गर्भिणी) L.

"https://sa.wiktionary.org/w/index.php?title=भ्रूण&oldid=311227" इत्यस्माद् प्रतिप्राप्तम्