मकमकाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकमकाय [makamakāya], Den. Ā. (मकमकायते) To croak (as a frog). Kāv. मप्याततायिनम् Śukra.4.1149.

A very learned Brāhmaṇa; भ्रूणहा$भ्रूणहा (भवति) Bṛi. Up.4.3.22; तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः । कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् ॥ Bhāg.9.9.32.

A pregnant woman (गर्भिणी).-Comp. -घ्न, -हन् a. one who procures or causes abortion.

one who kills a learned Brāhmaṇa; अपि भ्रूणहणं मासात् पुनन्त्यहरहः कृताः Ms.11.248. -हतिः, -हत्या killing an embryo, causing abortion; भ्रूणहत्यां वा एते घ्रन्ति; Trisuparṇa 2; Y.1.64.

the killing of a learned Brāhmaṇa; भ्रूणहत्यामसि प्राप्ता Rām.2.74.4 (com. शाखाध्येतृब्रह्महत्यां प्राप्तासि); अल्पेन तृषितो द्रुह्मन् भ्रूणहत्यां न बुध्यते Mb.12.26.21. -हन्तृ m.

the killer of an embryo.

any mean murderer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकमकाय ( onomat. ) A1. यते, to croak (as a frog) Ka1v.

"https://sa.wiktionary.org/w/index.php?title=मकमकाय&oldid=311554" इत्यस्माद् प्रतिप्राप्तम्