मक्षः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षः, पुं, (मक्ष् + घञ् ।) स्वदोषाच्छादनम् । इति हारावली ॥ क्रोधः । समूहः । इति पूर्ब्बोक्तधात्वर्थदर्शनात् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षः [makṣḥ], 1 Wrath.

Hypocrisy.

A multitude, collection. -Comp. -वीर्यः the tree पियाल.

"https://sa.wiktionary.org/w/index.php?title=मक्षः&oldid=312036" इत्यस्माद् प्रतिप्राप्तम्