मखासुहृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखासुहृत्, [द्] पुं, शिवः । मखस्य दक्षयज्ञस्य असुहृत् शत्रुः नाशक इत्यर्थः । इति हेम- चन्द्रः । २०० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखासुहृत्¦ पु॰

६ त॰। दक्षयज्ञस्य नाशके महादेवे हेमच॰

"https://sa.wiktionary.org/w/index.php?title=मखासुहृत्&oldid=312262" इत्यस्माद् प्रतिप्राप्तम्