मखासुहृद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखासुहृत्, [द्] पुं, शिवः । मखस्य दक्षयज्ञस्य असुहृत् शत्रुः नाशक इत्यर्थः । इति हेम- चन्द्रः । २०० ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखासुहृद्¦ m. (-द) S4IVA. E. मख् sacrifice, here meaning the sacrifice offered by DAKSHA and असुहृद् unfriendly; having disturbed the ceremony, and slain the sacrificer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मखासुहृद्/ मखा m. = मख-द्वेषिन्L.

"https://sa.wiktionary.org/w/index.php?title=मखासुहृद्&oldid=312267" इत्यस्माद् प्रतिप्राप्तम्