मग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मग इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) इ मङ्ग्यते । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मग¦ सर्पणे भ्वा॰ पर॰ सक॰ सेट् इदित्। मङ्गति अमङ्गीत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगः [magḥ] मगुः [maguḥ], मगुः 1 A magian.

A priest of the sun; B. P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मग m. a magian , a priest of the sun Var. BhavP.

मग m. pl. N. of a country in शाकद्वीपinhabited chiefly by Brahmans Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maga  : m. (pl.): Name of a Janapada of Śākadvīpa and its people.


A. Location: Listed by Saṁjaya among the four Janapadas of Śākadvīpa (tatra...janapadāś catvāro…/magāś ca) 6. 12. 33.


B. Description: Holy (puṇya), respected by people (lokasaṁmata) 6. 12. 33.


C. Characteristic: The Maga people comprised mostly Brāhmaṇas who were devoted to their duty (magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa) 6. 12. 34; in all the four Janapadas of Śākadvīpa there was no king, no punishment, nor officers to give punishment; by following one's dharma, people protected one another and also their dharma (na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ/svadharmeṇaiva dharmaṁ ca te rakṣanti parasparam//) 6. 12. 36.


_______________________________
*1st word in right half of page p816_mci (+offset) in original book.

previous page p815_mci .......... next page p817_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maga  : m. (pl.): Name of a Janapada of Śākadvīpa and its people.


A. Location: Listed by Saṁjaya among the four Janapadas of Śākadvīpa (tatra...janapadāś catvāro…/magāś ca) 6. 12. 33.


B. Description: Holy (puṇya), respected by people (lokasaṁmata) 6. 12. 33.


C. Characteristic: The Maga people comprised mostly Brāhmaṇas who were devoted to their duty (magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa) 6. 12. 34; in all the four Janapadas of Śākadvīpa there was no king, no punishment, nor officers to give punishment; by following one's dharma, people protected one another and also their dharma (na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ/svadharmeṇaiva dharmaṁ ca te rakṣanti parasparam//) 6. 12. 36.


_______________________________
*1st word in right half of page p816_mci (+offset) in original book.

previous page p815_mci .......... next page p817_mci

"https://sa.wiktionary.org/w/index.php?title=मग&oldid=446033" इत्यस्माद् प्रतिप्राप्तम्