मङ्गला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गला, स्त्री, (मङ्गलमस्या अस्तीति । मङ्गल + अर्श आद्यच् । टाप् ।) पार्व्वती । शुक्लदूर्व्वा । पतिव्रता । इति शब्दरत्नावली ॥ करञ्जभेदः । इति शब्दचन्द्रिका ॥ वृत्तार्हन्मातृविशेषः । इति हेमचन्द्रः ॥ हरिद्रा । नीलदूर्व्वा । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गला f. the white- and blue-flowering दूर्वाgrass L.

मङ्गला f. a sort of करञ्जL.

मङ्गला f. turmeric L.

मङ्गला f. a faithful wife L.

मङ्गला f. N. of उमाHcat.

मङ्गला f. of दाक्षायणी(as worshipped in गया) Cat.

मङ्गला f. of the mother of the 5th अर्हत्of the present अवसर्पिणी. L.

मङ्गला f. of मङ्गलin comp.

"https://sa.wiktionary.org/w/index.php?title=मङ्गला&oldid=503326" इत्यस्माद् प्रतिप्राप्तम्