मच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मच्¦ also (इ) मचि r. 1st cl. (मचते मञ्चते)
1. To be vain or proud.
2. To be wicked.
3. To speak.
4. To pound or grind. मचि r. 1st cl. (मञ्चते)
1. To hold or have.
2. To be high or tall.
3. To revere, to adore, to worship.
4. To shine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मच् [mac], 1 Ā. (मचते)

To be wicked.

To cheat, deceive.

To be vain or proud.

To pound, ground.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मच् (See. मञ्च्) cl.1 A1. मचते( pf. मेचेetc. ) , to cheat , be wicked or arrogant; to pound , grind Dha1tup. vi , 12.

मच् in comp. for 1. मद्.

"https://sa.wiktionary.org/w/index.php?title=मच्&oldid=313400" इत्यस्माद् प्रतिप्राप्तम्