मञ्च

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्चः, पुं, (मञ्चति । उच्चीभवतीति । मचि + घञ् ।) खट्वा । इत्यमरः । २ । ७ । १३८ ॥ कर्णवंशः । माचा इति भाषा ॥ इति हारा- वली ॥ उच्चमण्डपविशेषः । यथा, -- “दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् । रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते ॥” इति पुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्च पुं।

पर्यङ्कः

समानार्थक:मञ्च,पर्यङ्क,पल्यङ्क,खट्वा,परिकर

2।6।138।1।2

शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्च¦ पु॰ मचि--उच्छ्राये घञ्।

१ खट्वायाम् अमरः (मांचा)वंशनिर्मिते

२ उच्चासने

३ उच्चमण्डपमेदे हारा॰
“मञ्चस्थंरघुनन्दनम्” पुराणम्। स्वार्थे क। तत्रैव
“वृद्धोऽन्धःपतिरेष मञ्चकगतः” इति सा॰

३ प॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्च¦ m. (-ञ्चः)
1. A bed, a bedstead
2. A platform, a scaffold.
3. An ele- vated shed raised on bamboos in a cornfield, &c., where a watch- man is stationed to protect the corn from cattle, birds, wild beasts, &c.
4. A sort of throne or chair of state, or the platform on which it is raised, the dais. E. मचि to be high or tall, aff. धञ् | [Page542-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्चः [mañcḥ], [मञ्च्-घञ्]

A couch, bedstead, sofa, bed.

A raised seat, dais, a platform resting on columns, a seat of honour or state, throne; मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः Bhāg.1.36.25; स तत्र मञ्चेषु मनोज्ञवेषान् R.6.1;3.1.

An elevated shed in a field (for a watchman).

A pulpit.

A stage, platform. -Comp. -नृत्यम् a kind of dance. -पीठम् a seat on a platform.

मण्डपः a temporary shed resting upon bamboo posts.

a platform erected on festive occasions (as marriages &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्च m. a stage or platform on a palace or on columns , raised seat , dais , throne MBh. Ka1v. etc.

मञ्च m. a bedstead , couch Ragh. Sch. DivyA7v.

मञ्च m. a pedestal Baudh.

मञ्च m. an elevated platform or shed raised on bamboos in a field (where a watchman is stationed to protect the crop from cattle , birds etc. ) W.

मञ्च m. (in music) a kind of measure Sam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=मञ्च&oldid=313625" इत्यस्माद् प्रतिप्राप्तम्