मञ्च्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्च् (उ) मञ्चु¦ r. 1st cl. (मञ्चति) To go.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्च् [mañc], 1 Ā. (मञ्चते)

To hold.

To grow high or tall.

To go, move.

To shine.

To adore.

= मच् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्च् (= मच्; prob. artificial) cl.1 A1. मञ्चते, to cheat etc. Dha1tup. vi , 12 v.l. ; to hold; to grow high; to adore; to shine , vi , 13 ; to go , move , vii , 15 v.l.

"https://sa.wiktionary.org/w/index.php?title=मञ्च्&oldid=313741" इत्यस्माद् प्रतिप्राप्तम्