मञ्जरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जरी, स्त्री, (मञ्जरि । कृदिकारादिति पक्षे ङीष् ।) मुक्ता । तिलकवृक्षः । लता । इति शब्दरत्नावली ॥ (यथा, राजतरङ्गिण्याम् । १ । २०७ । “निर्गते मञ्जरीकुञ्जादपश्यत् पुरतस्ततः । कन्ये नीलनिचोलिन्यौ स केचिच्चारुलोचने ॥”) मञ्जरिः । इत्यमरटीकायां भरतः ॥ (यथा, आर्य्यासप्तशत्याम् । ५३३ । “वापीकच्छे वासः कण्टकवृतयः सजागरा भ्रमराः । केतकविटप किमेतैर्ननु वारय मञ्जरीगन्धम् ॥”) तुलसी । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जरी f. See. below.

मञ्जरी f. a cluster of blossoms MBh. Ka1v. etc. (also रि; often at the end of titles of works. See. प्रदीप-म्etc. )

मञ्जरी f. a flower , bud Ka1v. (also रि)

मञ्जरी f. a shoot , shout , sprig ib. (also रि)

मञ्जरी f. foliage (as an ornament on buildings) Va1stuv.

मञ्जरी f. a parallel line or row Gi1t. Sa1h.

मञ्जरी f. a pearl L.

मञ्जरी f. N. of various plants(= तिलका, लता, or holy basil L. )

मञ्जरी f. of 2 metres Col.

मञ्जरी f. of various works.

"https://sa.wiktionary.org/w/index.php?title=मञ्जरी&oldid=503328" इत्यस्माद् प्रतिप्राप्तम्