मञ्जिष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जिष्ठ [mañjiṣṭha], a. Bright red; नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक् Mb.16.2.12; also मञ्जिष्ठक; पाण्डुरारुणवर्णानि नीलमञ्जिष्ठकानि च Rām.5.1.79.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जिष्ठ mf( आ)n. (superl. of मञ्जु)very bright , bright red (as the Indian madder) MBh. (perhaps w.r. for माञ्जिष्ठ)

"https://sa.wiktionary.org/w/index.php?title=मञ्जिष्ठ&oldid=503329" इत्यस्माद् प्रतिप्राप्तम्