मञ्जीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जीरः, पुं, क्ली, (मञ्जति मधुरं शब्दायते । इति मन्ज् ध्वनौ सौत्रधातुः + बाहुलकात् ईरन् ।) नूपुरः । इत्यमरः । २ । १०९ ॥ मञ्जीरोऽस्त्री स नूपुरः । इति रभसः ॥ (यथा, गीतगोविन्दे । ५ । ११ । “मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषु लोलम् ॥”)

मञ्जीरः, पुं, (मञ्ज + ईरन् ।) मन्थानदण्डरज्जु बन्धनार्थस्तम्भः । तत्पर्य्यायः । विष्कम्भः २ कुटरः २ । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जीर पुं-नपुं।

नूपुरः

समानार्थक:पादाङ्गद,तुलाकोटि,मञ्जीर,नूपुर

2।6।109।2।3

क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु। पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्.।

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जीर¦ न॰ मन्ज--ध्वनौ ईरन्।

१ नुपूरे अमरः।
“मञ्जु-मणिमञ्जीरे कलगम्भीरे” इति सा॰

१० प॰।

२ दधिमन्यन-दण्डबन्धस्तम्भे पु॰ हेमच

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जीर¦ n. (-रं) An ornament for the feet or toes. m. (-रः) A post, round which passes the string that works the stick of a churn. E. मन्ज् to sound, aff. ईरन्; also with कन् added मञ्जीरक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जीरः [mañjīrḥ] रम् [ram], रम् [मञ्ज्-ध्वनौ ईरन्] An anklet or ornament for the foot (नूपुर); सिञ्जानमञ्जुमञ्जीरं प्रविवेश निकेतनम् Gīt 11; or मुखमधीरं त्यज मञ्जीरं रिपुमिव केलिषु लोलम् 5; Māl.1. -रम् A post round which the string of the churning stick passes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जीर mn. ( ifc. f( आ). )a foot-ornament , anklet Ka1v. Pur.

मञ्जीर m. N. of a poet Cat.

मञ्जीर n. a post round which the string of the churning-stick passes L.

मञ्जीर n. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=मञ्जीर&oldid=313931" इत्यस्माद् प्रतिप्राप्तम्