मञ्जु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जु, त्रि, (मञ्जतीति । मञ्ज ध्वनौ सौत्रधातुः । “मृगय्वादयश्च ।” उणा० । १ । ३८ । इति कुः ।) मनोज्ञम् । इत्यमरः । ३ । १ । ५२ ॥ (यथा, पदाङ्कदूते । १ । “त्यक्त्रा गेहं झटिति यमुनामञ्जुकुञ्जं जगाम ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जु वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।2।5

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जु¦ त्रि॰ मन्ज--उन्। मनोहरे अमरः। सिध्मा॰ लच्। मञ्जुल तद्वति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जु¦ mfn. (-ञ्जुः-ञ्जुः-ञ्जु) Beautiful, pleasing, agreeable. E. मन्ज् to clean, aff. उन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जु [mañju], a. [मञ्ज्-उन्]

Lovely, beautiful, charming, sweet, pleasing, agreeable, attractive; स्खलदसमञ्जसमञ्जु- जल्पितं ते (स्मरामि) U.4.4; अयि दलदरविन्द स्यन्दमानं मरन्दं तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः Bv.1.5; तन्मञ्जु मन्दहसितं श्वसितानि तानि 2.5. -Comp. -केशिन् m. an epithet of Kṛiṣṇa. -गति, -गमन a. having a lovely gait.

(ना) a goose.

a flamingo. -गर्तः N. of the country called Nepāl. -गिर् a. sweet-voiced; एते मञ्जुगिरः शुकाः Kāv.2.9. -गुञ्जः a charming hum. -घोष a. uttering a sweet sound. (-षः) a dove.

नाशी a handsome woman (?).

an epithet of Durgā.

of Śachī, wife of Indra. -पाठकः a parrot. -प्राणः an epithet of Brahmā. -भद्रः N. of one of the Jinas. -भाषिन्, -वाच्, वादिन् a. sweet-speaking; (गिरम्) अनुवदति शुकस्ते मञ्जु- वाक् पञ्जरस्थः R.5.74;12.39. -भाषिणी f. N. of a metre; सजसाजगौ भवति मञ्जुभाषिणी V. Ratna. -मणिः m. a topaz (पुष्कराज). -वक्त्र a. having a beautiful face, handsome.-श्रीः N. of a बोधिसत्त्व. -सौरभम् a kind of metre. -स्वन, स्वर a. sweet-sounding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जु mfn. beautiful , lovely , charming , pleasant , sweet MBh. Ka1v. etc.

मञ्जु m. (with भट्ट)N. of a Sch. on अमर-कोष.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mañju : f.: Name of a river.

One of the rivers listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 32, 13 (for other details see Makaravāhinī above).


_______________________________
*4th word in left half of page p401_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mañju : f.: Name of a river.

One of the rivers listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 32, 13 (for other details see Makaravāhinī above).


_______________________________
*4th word in left half of page p401_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मञ्जु&oldid=503332" इत्यस्माद् प्रतिप्राप्तम्