मञ्जुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जुलम्, क्ली, (मञ्जु मञ्जुत्वमस्त्यस्येति । “सिध्मा- दिभ्यश्च ।” ५ । २ । ९७ । इति मञ्जुशब्दात् लच् ।) जलाञ्चलम् । निकुञ्जम् । इति मेदिनी । ले, १ । २२ । ॥ शबलः । इति विश्वः ॥

मञ्जुलः, पुं, (मञ्जु मञ्जुत्वमस्यास्तीति । मञ्जु + सिध्मादित्वात् लच् ।) जलरङ्कपक्षी । इति मेदिनी । १ । २२ ॥ सुन्दरे त्रि । इत्यमरः । ३ । १ । ५२ ॥ (यथा, कालिकापुराणे ४८ अध्याये । “मञ्जुलं यौवनोद्भेदं प्राप श्रीरिव माधवे ।” नदीभेदे स्त्री । यथा, महाभारते । ६ । ९ । ३४ । “चित्रोपलां चित्ररथां मञ्जुलां वाहिनीं तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जुल वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।2।6

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जुल¦ त्रि॰ मन्ज--सिध्मा॰ लच् मजि--उलच् वा।

१ मनोहरे

२ निकुञ्जे मेदि॰

३ शबले न॰ विश्वः।

४ जसरष्ठणगेपुंस्त्री॰ मेदि॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जुल¦ mfn. (-लः-ला-लं) Beautiful, agreeable, pleasing. m. (-लः) A galli- nule. n. (-लं)
1. A natural water-course or channel, a spring, a well.
2. An arbour, a bower.
3. An aquatic plant, (Vallisneria octandra.) E. मञ्जु handsome, ला to be, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जुल [mañjula], a. [मञ्जु-सिध्मा˚, लच्, मञ्जु-उ लच् वा] Lovely, beautiful, agreeable, charming, sweet, melodious (voice &c.); संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् Gīt.11; कूजितं राजहंसानां वर्धते मदमञ्जुलम् Kāv.2.334.

लः A kind of gallinule.

लम् An arbour, a bower.

A spring, well.

The state of being variegated. मञ्जु(ञ्जू)षा, मञ्जु(ञ्जू)षिका [मञ्ज्-ऊषन्]

A box, casket, chest, receptacle; मदीयपद्यरत्नानां मञ्जूषैषा मया कृता Bv.4.45; अपारकोषगर्भासु मञ्जूषासु निजैर्नरैः Śiva B.29.56.

A large basket, hamper; मञ्जुषा$पि च मञ्जूषा पेटा च पेटिकेत्यपि Śabdaratnāvalī.

Madder (= मञ्जिष्ठा).

A stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जुल mfn. beautiful , pleasing , lovely , charming Ka1v. (See. g. सिध्मा-दि)

मञ्जुल m. a species of water-hen or gallinule L.

मञ्जुल n. a bower , arbour L. (also m.)

मञ्जुल n. a spring , well L.

मञ्जुल n. the fruit of Ficus Oppositifolia L.

मञ्जुल n. Blyxa Octandra L.

"https://sa.wiktionary.org/w/index.php?title=मञ्जुल&oldid=503333" इत्यस्माद् प्रतिप्राप्तम्