सामग्री पर जाएँ

मञ्जुषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जुषा, स्त्री, (मञ्जूषा । पृषोदरादित्वात् ह्रस्वः ।) मञ्जूषा । पेट्रा इति भाषा । यथा, -- “मञ्जुषापि च मञ्जूषा पेटा च पेटिकेत्यपि ।” इति शब्दरत्नाबली ॥

"https://sa.wiktionary.org/w/index.php?title=मञ्जुषा&oldid=155419" इत्यस्माद् प्रतिप्राप्तम्