सामग्री पर जाएँ

मञ्ज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्ज्¦ r. 10th cl. (मञ्जयति)
1. To sound.
2. To clean, to purify.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्ज् [mañj], 1 U. (मञ्जयति-ते)

To clean, purify, wipe off.

To sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्ज् (prob. invented to account for the following words of more or less uncertain origin ; See. मार्ज्, मृज्) cl.10 P. मञ्जयति, to cleanse or be bright; to sound , Dha1tu. xxxii , 106 Vop.

"https://sa.wiktionary.org/w/index.php?title=मञ्ज्&oldid=503334" इत्यस्माद् प्रतिप्राप्तम्