मड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मड इ क मोदे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।) इ मण्डयति । इति दुर्गा- दासः ॥

मड इ कि भूषे । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-सक०-सेट् ।) मण्डयति मण्डति हारो जनम् । इ मण्ड्यते । इति दुर्गादासः ॥

मड इ ङ विभागे । वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) इ मण्ड्यते ङ मण्डते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मड¦ मोदे चु॰ उभ॰ अक॰ सेट् इदित्। भण्डयति--ते अमम-ण्डत् त। विभागे भ्वा॰ आत्म॰। मण्डते।

मड¦ भूषणे चुरा॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट् इदित्। मण्ड-यति ते मण्डति अममण्डत्--त अमण्डीत्।

"https://sa.wiktionary.org/w/index.php?title=मड&oldid=314381" इत्यस्माद् प्रतिप्राप्तम्