मणिकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकारः, पुं, (मणिं करोतीति । कृ + अण् ।) मणिनिर्म्मितालङ्कारादिकर्त्ता । जौहरि इति भाषा । तत्पर्य्यायः । वैकटिकः २ । इति हेमचन्द्रः ॥ न्यायचिन्तामणिकर्त्ता च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकार¦ पु॰ मणिमयं भूषणं करोति कृ--अण्। (जहरि)

१ माणमयभूषणकारके

२ प्रत्यक्षादिचतुःखण्डात्मकतत्त्वचि-न्तामणिनामकग्रन्थकारे गङ्गेशोपाध्याये च। कृ--क्विप्

६ त॰। मणिकृदादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकार¦ m. (-रः) A jeweller, a lapidary or worker in precious stones. E. मणि a gem, and कार who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकार/ मणि--कार m. a lapidary , jeweller VS. R. ( f( ई). Ka1lac. )

मणिकार/ मणि--कार m. the adulterous off spring of वैश्यparents whose mother's husband is still alive L.

मणिकार/ मणि--कार m. N. of various authors Cat.

"https://sa.wiktionary.org/w/index.php?title=मणिकार&oldid=314566" इत्यस्माद् प्रतिप्राप्तम्