मणिपुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिपुर¦ न॰ पौरस्त्ये देशभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिपुर/ मणि--पुर n. N. of town(= -पूरn. ) MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a city; Arjuna married the daughter of the king of मणिपुर. भा. IX. २२. ३२; Vi. IV. २०. ५०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAṆIPURA (MANIPUR) : The birth place of Citrāṅ- gadā wife of Arjuna. Arjuna during his pilgrimage came to this place and after marrying Citrāṅgadā stayed there for three years. Babhruvāhana was the son of Citrāṅgadā. (See under Citrāṅgadā).


_______________________________
*14th word in right half of page 479 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मणिपुर&oldid=434516" इत्यस्माद् प्रतिप्राप्तम्