मणिपुष्पक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिपुष्पक¦ पु॰ सहदेवस्य शङ्खे गीता

१ ।

१६ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिपुष्पक¦ m. (-कः) The conch-shell of Sahade4va.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिपुष्पक/ मणि--पुष्पक m. N. of the conch-shell of सह-देवBhag.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇipuṣpaka  : m.: Name of a conch.

It belonged to Sahadeva; he blew it on the first day of the war when the two armies were arrayed against each other 6. 23. 16; he blew it the next day at the start of the war 6. 47. 26, (and presumably on all the following days).


_______________________________
*1st word in right half of page p126_mci (+offset) in original book.

previous page p125_mci .......... next page p127_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇipuṣpaka  : m.: Name of a conch.

It belonged to Sahadeva; he blew it on the first day of the war when the two armies were arrayed against each other 6. 23. 16; he blew it the next day at the start of the war 6. 47. 26, (and presumably on all the following days).


_______________________________
*1st word in right half of page p126_mci (+offset) in original book.

previous page p125_mci .......... next page p127_mci

"https://sa.wiktionary.org/w/index.php?title=मणिपुष्पक&oldid=446043" इत्यस्माद् प्रतिप्राप्तम्