मणिपूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिपूरम्, क्ली, षट्चक्रान्तर्गतनाभिमध्यस्थतृतीय- चक्रम् । यथा, -- “तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः । मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते ॥ दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् । शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम् ॥” इति तन्त्रम् ॥ तत्तु स्वाधिष्ठानपद्मस्योर्द्ध्वदेशे तिष्ठति । यथा, -- “एतत्पद्मस्योर्द्ध्वदेशे महापद्मं सुदुर्लभम् । दशपत्रं नीलवर्णं सजलं घोररूपकम् । डादिफान्तैः सचन्द्रैश्च पङ्कजञ्चातिशोभनम् ॥ तन्मध्ये बीजकोषे निवसति सततं वह्निवीजं सुसिद्धं वाह्ये तत्त्रेपुराख्यं नवतपननिभं स्वस्तिकं तत्त्रिभागे ॥ स्वर्णकाख्यमिदं देवि ! सर्व्वदेवप्रपूजितम् । साकारं वह्निबीजञ्च सदैव मेघवाहनम् ॥ रुद्रालयं हि तत्रैव महामोहस्य नाशनम् । भद्रकाली महाविद्या वामभागे सुशोभिता ॥” इति निर्व्वाणतन्त्रे ६ पटलः ॥ तत्र देवतीर्थं यथा, रुद्रयामले । मणिपूरे देवतीर्थं पञ्चकुण्डं सरोवरम् । तत्र श्रीकामनातीर्थं स्नाति यो मुक्तिमिच्छति ॥” (मणीनां पूरोऽत्र ।) स्वनामख्यातदेशश्च ॥ (यथा, महाभारते १ । २१८ । २३ । “चित्राङ्गदां पुनर्द्रष्टुं मणिपूरपुरं ययौ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिपूर¦ न॰ सुषुम्णान्तर्गते षट्चक्रमध्ये नाभिस्थे पद्मभेदे
“तदूर्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम्। मेघाभंविद्युदाभञ्च बहुतेजोमयं ततः। म णवद्भिन्नं तत्पद्मंमणिपूरं तथोच्यते। दशभिश्च दलैर्युक्तं डादिफान्ता-क्षरान्वितम्। शिवेनाधिष्ठितं पद्मं विश्वलोकनकारणम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिपूर¦ m. (-रः)
1. The navel.
2. A sort of bodice worn by women, and often richly ornamented with. n. (-रं)
1. The pit of the stomach, as one of the mystical Chakras of the body: see चक्र।
2. Name of a town in Kalinga. E. मणि a jewel, and पूर filling, full.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिपूर/ मणि--पूर m. the navel L.

मणिपूर/ मणि--पूर m. a sort of bodice (worn by women and richly adorned with jewels) L.

मणिपूर/ मणि--पूर n. a partic. mystical circle on the navel Pan5car. A1nand.

मणिपूर/ मणि--पूर n. N. of a town in कलिङ्गsituated on the sea-shore (also read 654694 -पुरn. ) MBh. Ra1jat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇalūra, Maṇipūra  : nt.: Name of a city.


A. Location: On the (eastern) seacoast (samudratīreṇa śanair maṇalūraṁ jagāma ha) 1. 207. 13.


B. Epic events: Arjuna, during his exile, visited it from the Mahendra mountain; he met there king Citravāhana; while he was in that city he happened to see Citravāhana's daughter Citrāṅgadā (tāṁ dadarśa pure tasmin) 1. 207. 13-15; Arjuna lived in this town for three years (uvāsa nagare tasmin kaunteyas trihimāḥ samāḥ) 1. 207. 23;

(2) Having freed the five tīrthās of the crocodiles, Arjuna returned to Maṇalūra to meet Citrāṅgadā; he begot on her a son Babhruvāhana 1. 209. 23-24;

(3) The horse of Yudhiṣṭhira's Aśvamedha reached the country of the king of Maṇipūra (maṇipūrapater deśam upāyāt) 14. 77. 46.

(4) When the Pāṇḍavas and Draupadī set out for their great journey (mahāprasthāna), Citrāṅgadā left Hāstinapura for Maṇipūra (citrāṅgadā yayau cāpi maṇipūrapuraṁ prati) 17. 1. 26.


C. Mention in titles:

(1) Citravāhana, father of Citrāṅgadā, called Maṇalūreśvara 1. 207. 14;

(2) Babhruvāhana, who ruled after Citravāhana, called Maṇipūrapati 14. 77. 46; 14. 78. 39; 14. 81. 21; 14. 82. 1; 14. 88. 19; Maṇipūreśvara 14. 78. 2; 14. 81. 1; 14. 82. 18, 23.


_______________________________
*3rd word in right half of page p550_mci (+offset) in original book.

previous page p549_mci .......... next page p551_mci

Maṇipūra  : nt.: See Maṇalūra.


_______________________________
*1st word in left half of page p551_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇalūra, Maṇipūra  : nt.: Name of a city.


A. Location: On the (eastern) seacoast (samudratīreṇa śanair maṇalūraṁ jagāma ha) 1. 207. 13.


B. Epic events: Arjuna, during his exile, visited it from the Mahendra mountain; he met there king Citravāhana; while he was in that city he happened to see Citravāhana's daughter Citrāṅgadā (tāṁ dadarśa pure tasmin) 1. 207. 13-15; Arjuna lived in this town for three years (uvāsa nagare tasmin kaunteyas trihimāḥ samāḥ) 1. 207. 23;

(2) Having freed the five tīrthās of the crocodiles, Arjuna returned to Maṇalūra to meet Citrāṅgadā; he begot on her a son Babhruvāhana 1. 209. 23-24;

(3) The horse of Yudhiṣṭhira's Aśvamedha reached the country of the king of Maṇipūra (maṇipūrapater deśam upāyāt) 14. 77. 46.

(4) When the Pāṇḍavas and Draupadī set out for their great journey (mahāprasthāna), Citrāṅgadā left Hāstinapura for Maṇipūra (citrāṅgadā yayau cāpi maṇipūrapuraṁ prati) 17. 1. 26.


C. Mention in titles:

(1) Citravāhana, father of Citrāṅgadā, called Maṇalūreśvara 1. 207. 14;

(2) Babhruvāhana, who ruled after Citravāhana, called Maṇipūrapati 14. 77. 46; 14. 78. 39; 14. 81. 21; 14. 82. 1; 14. 88. 19; Maṇipūreśvara 14. 78. 2; 14. 81. 1; 14. 82. 18, 23.


_______________________________
*3rd word in right half of page p550_mci (+offset) in original book.

previous page p549_mci .......... next page p551_mci

Maṇipūra  : nt.: See Maṇalūra.


_______________________________
*1st word in left half of page p551_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मणिपूर&oldid=446044" इत्यस्माद् प्रतिप्राप्तम्