सामग्री पर जाएँ

मणिबन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिबन्धः, पुं, (मणिर्बध्यते यत्र । अधिकरणे घञ् ।) प्रकोष्ठपाण्योः सन्धिस्थानम् । इत्य- मरटीकायां भरतः । कब्जा इति भाषा ॥ स च करस्यादिभागः । (यथा, अभिज्ञानशकुन्तले ३ अङ्कः । “मणिबन्धाद्गलितमिदं संक्रान्तोशीरपरिमलं तस्याः ।”) तत्पर्य्यायः । मणिः २ । इति हेमचन्द्रः ॥ कर- ग्रन्थिः ३ करग्रन्थिकः ४ । इति शब्दरत्ना- बली ॥ तस्य शुभाशुभलक्षणं यथा, -- “मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः । नृपा हीनैः करच्छेदैः सशब्दैर्धनवर्ज्जिताः ॥” इति गारुडे ६५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिबन्ध¦ पु॰ मणिर्बध्यतेऽत्र बन्ध--आधारे घञ्। प्रकोष्ठ-पाण्योर्मध्यस्थे

१ करग्रन्थौ तस्य शुभाशुभलक्षणं गरु॰ पु॰

६६ अ॰ उक्तं यथा
“मणिबन्धैर्निगूढैश्च सुश्लिष्ट-शुभसन्धिभिः। नृपा हीनैः करच्छेदसशब्दैर्धनवर्जिताः”

२ सैन्धवलवणाकारे पर्वतभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिबन्ध¦ m. (-न्धः) The wrist. E. मणि a jewel, and बन्ध binding; where bracelets of precious stones are bound. [Page543-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिबन्ध/ मणि--बन्ध m. the fastening or putting on of -jjewel Ragh.

मणिबन्ध/ मणि--बन्ध m. the wrist (as the place on which -jjewel are fastened) Sus3r.

मणिबन्ध/ मणि--बन्ध m. Ga1rud2aP.

मणिबन्ध/ मणि--बन्ध m. a kind of metre Col. ; N. of a mixed race ib.

"https://sa.wiktionary.org/w/index.php?title=मणिबन्ध&oldid=314952" इत्यस्माद् प्रतिप्राप्तम्